Declension table of ?dodhaka

Deva

MasculineSingularDualPlural
Nominativedodhakaḥ dodhakau dodhakāḥ
Vocativedodhaka dodhakau dodhakāḥ
Accusativedodhakam dodhakau dodhakān
Instrumentaldodhakena dodhakābhyām dodhakaiḥ dodhakebhiḥ
Dativedodhakāya dodhakābhyām dodhakebhyaḥ
Ablativedodhakāt dodhakābhyām dodhakebhyaḥ
Genitivedodhakasya dodhakayoḥ dodhakānām
Locativedodhake dodhakayoḥ dodhakeṣu

Compound dodhaka -

Adverb -dodhakam -dodhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria