Declension table of ?dodha

Deva

MasculineSingularDualPlural
Nominativedodhaḥ dodhau dodhāḥ
Vocativedodha dodhau dodhāḥ
Accusativedodham dodhau dodhān
Instrumentaldodhena dodhābhyām dodhaiḥ dodhebhiḥ
Dativedodhāya dodhābhyām dodhebhyaḥ
Ablativedodhāt dodhābhyām dodhebhyaḥ
Genitivedodhasya dodhayoḥ dodhānām
Locativedodhe dodhayoḥ dodheṣu

Compound dodha -

Adverb -dodham -dodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria