Declension table of ?doṣopacaya

Deva

MasculineSingularDualPlural
Nominativedoṣopacayaḥ doṣopacayau doṣopacayāḥ
Vocativedoṣopacaya doṣopacayau doṣopacayāḥ
Accusativedoṣopacayam doṣopacayau doṣopacayān
Instrumentaldoṣopacayena doṣopacayābhyām doṣopacayaiḥ doṣopacayebhiḥ
Dativedoṣopacayāya doṣopacayābhyām doṣopacayebhyaḥ
Ablativedoṣopacayāt doṣopacayābhyām doṣopacayebhyaḥ
Genitivedoṣopacayasya doṣopacayayoḥ doṣopacayānām
Locativedoṣopacaye doṣopacayayoḥ doṣopacayeṣu

Compound doṣopacaya -

Adverb -doṣopacayam -doṣopacayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria