Declension table of ?doṣollāsa

Deva

MasculineSingularDualPlural
Nominativedoṣollāsaḥ doṣollāsau doṣollāsāḥ
Vocativedoṣollāsa doṣollāsau doṣollāsāḥ
Accusativedoṣollāsam doṣollāsau doṣollāsān
Instrumentaldoṣollāsena doṣollāsābhyām doṣollāsaiḥ doṣollāsebhiḥ
Dativedoṣollāsāya doṣollāsābhyām doṣollāsebhyaḥ
Ablativedoṣollāsāt doṣollāsābhyām doṣollāsebhyaḥ
Genitivedoṣollāsasya doṣollāsayoḥ doṣollāsānām
Locativedoṣollāse doṣollāsayoḥ doṣollāseṣu

Compound doṣollāsa -

Adverb -doṣollāsam -doṣollāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria