Declension table of ?doṣmat

Deva

MasculineSingularDualPlural
Nominativedoṣmān doṣmantau doṣmantaḥ
Vocativedoṣman doṣmantau doṣmantaḥ
Accusativedoṣmantam doṣmantau doṣmataḥ
Instrumentaldoṣmatā doṣmadbhyām doṣmadbhiḥ
Dativedoṣmate doṣmadbhyām doṣmadbhyaḥ
Ablativedoṣmataḥ doṣmadbhyām doṣmadbhyaḥ
Genitivedoṣmataḥ doṣmatoḥ doṣmatām
Locativedoṣmati doṣmatoḥ doṣmatsu

Compound doṣmat -

Adverb -doṣmantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria