Declension table of doṣin

Deva

NeuterSingularDualPlural
Nominativedoṣi doṣiṇī doṣīṇi
Vocativedoṣin doṣi doṣiṇī doṣīṇi
Accusativedoṣi doṣiṇī doṣīṇi
Instrumentaldoṣiṇā doṣibhyām doṣibhiḥ
Dativedoṣiṇe doṣibhyām doṣibhyaḥ
Ablativedoṣiṇaḥ doṣibhyām doṣibhyaḥ
Genitivedoṣiṇaḥ doṣiṇoḥ doṣiṇām
Locativedoṣiṇi doṣiṇoḥ doṣiṣu

Compound doṣi -

Adverb -doṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria