Declension table of ?doṣikī

Deva

FeminineSingularDualPlural
Nominativedoṣikī doṣikyau doṣikyaḥ
Vocativedoṣiki doṣikyau doṣikyaḥ
Accusativedoṣikīm doṣikyau doṣikīḥ
Instrumentaldoṣikyā doṣikībhyām doṣikībhiḥ
Dativedoṣikyai doṣikībhyām doṣikībhyaḥ
Ablativedoṣikyāḥ doṣikībhyām doṣikībhyaḥ
Genitivedoṣikyāḥ doṣikyoḥ doṣikīṇām
Locativedoṣikyām doṣikyoḥ doṣikīṣu

Compound doṣiki - doṣikī -

Adverb -doṣiki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria