Declension table of ?doṣaśamanā

Deva

FeminineSingularDualPlural
Nominativedoṣaśamanā doṣaśamane doṣaśamanāḥ
Vocativedoṣaśamane doṣaśamane doṣaśamanāḥ
Accusativedoṣaśamanām doṣaśamane doṣaśamanāḥ
Instrumentaldoṣaśamanayā doṣaśamanābhyām doṣaśamanābhiḥ
Dativedoṣaśamanāyai doṣaśamanābhyām doṣaśamanābhyaḥ
Ablativedoṣaśamanāyāḥ doṣaśamanābhyām doṣaśamanābhyaḥ
Genitivedoṣaśamanāyāḥ doṣaśamanayoḥ doṣaśamanānām
Locativedoṣaśamanāyām doṣaśamanayoḥ doṣaśamanāsu

Adverb -doṣaśamanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria