Declension table of ?doṣaśamana

Deva

NeuterSingularDualPlural
Nominativedoṣaśamanam doṣaśamane doṣaśamanāni
Vocativedoṣaśamana doṣaśamane doṣaśamanāni
Accusativedoṣaśamanam doṣaśamane doṣaśamanāni
Instrumentaldoṣaśamanena doṣaśamanābhyām doṣaśamanaiḥ
Dativedoṣaśamanāya doṣaśamanābhyām doṣaśamanebhyaḥ
Ablativedoṣaśamanāt doṣaśamanābhyām doṣaśamanebhyaḥ
Genitivedoṣaśamanasya doṣaśamanayoḥ doṣaśamanānām
Locativedoṣaśamane doṣaśamanayoḥ doṣaśamaneṣu

Compound doṣaśamana -

Adverb -doṣaśamanam -doṣaśamanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria