Declension table of doṣavat

Deva

NeuterSingularDualPlural
Nominativedoṣavat doṣavantī doṣavatī doṣavanti
Vocativedoṣavat doṣavantī doṣavatī doṣavanti
Accusativedoṣavat doṣavantī doṣavatī doṣavanti
Instrumentaldoṣavatā doṣavadbhyām doṣavadbhiḥ
Dativedoṣavate doṣavadbhyām doṣavadbhyaḥ
Ablativedoṣavataḥ doṣavadbhyām doṣavadbhyaḥ
Genitivedoṣavataḥ doṣavatoḥ doṣavatām
Locativedoṣavati doṣavatoḥ doṣavatsu

Adverb -doṣavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria