Declension table of ?doṣatva

Deva

NeuterSingularDualPlural
Nominativedoṣatvam doṣatve doṣatvāni
Vocativedoṣatva doṣatve doṣatvāni
Accusativedoṣatvam doṣatve doṣatvāni
Instrumentaldoṣatvena doṣatvābhyām doṣatvaiḥ
Dativedoṣatvāya doṣatvābhyām doṣatvebhyaḥ
Ablativedoṣatvāt doṣatvābhyām doṣatvebhyaḥ
Genitivedoṣatvasya doṣatvayoḥ doṣatvānām
Locativedoṣatve doṣatvayoḥ doṣatveṣu

Compound doṣatva -

Adverb -doṣatvam -doṣatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria