Declension table of ?doṣatrayaharā

Deva

FeminineSingularDualPlural
Nominativedoṣatrayaharā doṣatrayahare doṣatrayaharāḥ
Vocativedoṣatrayahare doṣatrayahare doṣatrayaharāḥ
Accusativedoṣatrayaharām doṣatrayahare doṣatrayaharāḥ
Instrumentaldoṣatrayaharayā doṣatrayaharābhyām doṣatrayaharābhiḥ
Dativedoṣatrayaharāyai doṣatrayaharābhyām doṣatrayaharābhyaḥ
Ablativedoṣatrayaharāyāḥ doṣatrayaharābhyām doṣatrayaharābhyaḥ
Genitivedoṣatrayaharāyāḥ doṣatrayaharayoḥ doṣatrayaharāṇām
Locativedoṣatrayaharāyām doṣatrayaharayoḥ doṣatrayaharāsu

Adverb -doṣatrayaharam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria