Declension table of ?doṣatrayaghṇa

Deva

NeuterSingularDualPlural
Nominativedoṣatrayaghṇam doṣatrayaghṇe doṣatrayaghṇāni
Vocativedoṣatrayaghṇa doṣatrayaghṇe doṣatrayaghṇāni
Accusativedoṣatrayaghṇam doṣatrayaghṇe doṣatrayaghṇāni
Instrumentaldoṣatrayaghṇena doṣatrayaghṇābhyām doṣatrayaghṇaiḥ
Dativedoṣatrayaghṇāya doṣatrayaghṇābhyām doṣatrayaghṇebhyaḥ
Ablativedoṣatrayaghṇāt doṣatrayaghṇābhyām doṣatrayaghṇebhyaḥ
Genitivedoṣatrayaghṇasya doṣatrayaghṇayoḥ doṣatrayaghṇānām
Locativedoṣatrayaghṇe doṣatrayaghṇayoḥ doṣatrayaghṇeṣu

Compound doṣatrayaghṇa -

Adverb -doṣatrayaghṇam -doṣatrayaghṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria