Declension table of ?doṣatrayaghṇa

Deva

MasculineSingularDualPlural
Nominativedoṣatrayaghṇaḥ doṣatrayaghṇau doṣatrayaghṇāḥ
Vocativedoṣatrayaghṇa doṣatrayaghṇau doṣatrayaghṇāḥ
Accusativedoṣatrayaghṇam doṣatrayaghṇau doṣatrayaghṇān
Instrumentaldoṣatrayaghṇena doṣatrayaghṇābhyām doṣatrayaghṇaiḥ doṣatrayaghṇebhiḥ
Dativedoṣatrayaghṇāya doṣatrayaghṇābhyām doṣatrayaghṇebhyaḥ
Ablativedoṣatrayaghṇāt doṣatrayaghṇābhyām doṣatrayaghṇebhyaḥ
Genitivedoṣatrayaghṇasya doṣatrayaghṇayoḥ doṣatrayaghṇānām
Locativedoṣatrayaghṇe doṣatrayaghṇayoḥ doṣatrayaghṇeṣu

Compound doṣatrayaghṇa -

Adverb -doṣatrayaghṇam -doṣatrayaghṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria