Declension table of ?doṣatraya

Deva

NeuterSingularDualPlural
Nominativedoṣatrayam doṣatraye doṣatrayāṇi
Vocativedoṣatraya doṣatraye doṣatrayāṇi
Accusativedoṣatrayam doṣatraye doṣatrayāṇi
Instrumentaldoṣatrayeṇa doṣatrayābhyām doṣatrayaiḥ
Dativedoṣatrayāya doṣatrayābhyām doṣatrayebhyaḥ
Ablativedoṣatrayāt doṣatrayābhyām doṣatrayebhyaḥ
Genitivedoṣatrayasya doṣatrayayoḥ doṣatrayāṇām
Locativedoṣatraye doṣatrayayoḥ doṣatrayeṣu

Compound doṣatraya -

Adverb -doṣatrayam -doṣatrayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria