Declension table of ?doṣasthāna

Deva

NeuterSingularDualPlural
Nominativedoṣasthānam doṣasthāne doṣasthānāni
Vocativedoṣasthāna doṣasthāne doṣasthānāni
Accusativedoṣasthānam doṣasthāne doṣasthānāni
Instrumentaldoṣasthānena doṣasthānābhyām doṣasthānaiḥ
Dativedoṣasthānāya doṣasthānābhyām doṣasthānebhyaḥ
Ablativedoṣasthānāt doṣasthānābhyām doṣasthānebhyaḥ
Genitivedoṣasthānasya doṣasthānayoḥ doṣasthānānām
Locativedoṣasthāne doṣasthānayoḥ doṣasthāneṣu

Compound doṣasthāna -

Adverb -doṣasthānam -doṣasthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria