Declension table of ?doṣaphalā

Deva

FeminineSingularDualPlural
Nominativedoṣaphalā doṣaphale doṣaphalāḥ
Vocativedoṣaphale doṣaphale doṣaphalāḥ
Accusativedoṣaphalām doṣaphale doṣaphalāḥ
Instrumentaldoṣaphalayā doṣaphalābhyām doṣaphalābhiḥ
Dativedoṣaphalāyai doṣaphalābhyām doṣaphalābhyaḥ
Ablativedoṣaphalāyāḥ doṣaphalābhyām doṣaphalābhyaḥ
Genitivedoṣaphalāyāḥ doṣaphalayoḥ doṣaphalānām
Locativedoṣaphalāyām doṣaphalayoḥ doṣaphalāsu

Adverb -doṣaphalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria