Declension table of ?doṣaphala

Deva

NeuterSingularDualPlural
Nominativedoṣaphalam doṣaphale doṣaphalāni
Vocativedoṣaphala doṣaphale doṣaphalāni
Accusativedoṣaphalam doṣaphale doṣaphalāni
Instrumentaldoṣaphalena doṣaphalābhyām doṣaphalaiḥ
Dativedoṣaphalāya doṣaphalābhyām doṣaphalebhyaḥ
Ablativedoṣaphalāt doṣaphalābhyām doṣaphalebhyaḥ
Genitivedoṣaphalasya doṣaphalayoḥ doṣaphalānām
Locativedoṣaphale doṣaphalayoḥ doṣaphaleṣu

Compound doṣaphala -

Adverb -doṣaphalam -doṣaphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria