Declension table of ?doṣaphala

Deva

MasculineSingularDualPlural
Nominativedoṣaphalaḥ doṣaphalau doṣaphalāḥ
Vocativedoṣaphala doṣaphalau doṣaphalāḥ
Accusativedoṣaphalam doṣaphalau doṣaphalān
Instrumentaldoṣaphalena doṣaphalābhyām doṣaphalaiḥ doṣaphalebhiḥ
Dativedoṣaphalāya doṣaphalābhyām doṣaphalebhyaḥ
Ablativedoṣaphalāt doṣaphalābhyām doṣaphalebhyaḥ
Genitivedoṣaphalasya doṣaphalayoḥ doṣaphalānām
Locativedoṣaphale doṣaphalayoḥ doṣaphaleṣu

Compound doṣaphala -

Adverb -doṣaphalam -doṣaphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria