Declension table of ?doṣaparihāra

Deva

MasculineSingularDualPlural
Nominativedoṣaparihāraḥ doṣaparihārau doṣaparihārāḥ
Vocativedoṣaparihāra doṣaparihārau doṣaparihārāḥ
Accusativedoṣaparihāram doṣaparihārau doṣaparihārān
Instrumentaldoṣaparihāreṇa doṣaparihārābhyām doṣaparihāraiḥ doṣaparihārebhiḥ
Dativedoṣaparihārāya doṣaparihārābhyām doṣaparihārebhyaḥ
Ablativedoṣaparihārāt doṣaparihārābhyām doṣaparihārebhyaḥ
Genitivedoṣaparihārasya doṣaparihārayoḥ doṣaparihārāṇām
Locativedoṣaparihāre doṣaparihārayoḥ doṣaparihāreṣu

Compound doṣaparihāra -

Adverb -doṣaparihāram -doṣaparihārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria