Declension table of ?doṣamayī

Deva

FeminineSingularDualPlural
Nominativedoṣamayī doṣamayyau doṣamayyaḥ
Vocativedoṣamayi doṣamayyau doṣamayyaḥ
Accusativedoṣamayīm doṣamayyau doṣamayīḥ
Instrumentaldoṣamayyā doṣamayībhyām doṣamayībhiḥ
Dativedoṣamayyai doṣamayībhyām doṣamayībhyaḥ
Ablativedoṣamayyāḥ doṣamayībhyām doṣamayībhyaḥ
Genitivedoṣamayyāḥ doṣamayyoḥ doṣamayīṇām
Locativedoṣamayyām doṣamayyoḥ doṣamayīṣu

Compound doṣamayi - doṣamayī -

Adverb -doṣamayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria