Declension table of ?doṣamaya

Deva

NeuterSingularDualPlural
Nominativedoṣamayam doṣamaye doṣamayāṇi
Vocativedoṣamaya doṣamaye doṣamayāṇi
Accusativedoṣamayam doṣamaye doṣamayāṇi
Instrumentaldoṣamayeṇa doṣamayābhyām doṣamayaiḥ
Dativedoṣamayāya doṣamayābhyām doṣamayebhyaḥ
Ablativedoṣamayāt doṣamayābhyām doṣamayebhyaḥ
Genitivedoṣamayasya doṣamayayoḥ doṣamayāṇām
Locativedoṣamaye doṣamayayoḥ doṣamayeṣu

Compound doṣamaya -

Adverb -doṣamayam -doṣamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria