Declension table of ?doṣalā

Deva

FeminineSingularDualPlural
Nominativedoṣalā doṣale doṣalāḥ
Vocativedoṣale doṣale doṣalāḥ
Accusativedoṣalām doṣale doṣalāḥ
Instrumentaldoṣalayā doṣalābhyām doṣalābhiḥ
Dativedoṣalāyai doṣalābhyām doṣalābhyaḥ
Ablativedoṣalāyāḥ doṣalābhyām doṣalābhyaḥ
Genitivedoṣalāyāḥ doṣalayoḥ doṣalānām
Locativedoṣalāyām doṣalayoḥ doṣalāsu

Adverb -doṣalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria