Declension table of ?doṣala

Deva

NeuterSingularDualPlural
Nominativedoṣalam doṣale doṣalāni
Vocativedoṣala doṣale doṣalāni
Accusativedoṣalam doṣale doṣalāni
Instrumentaldoṣalena doṣalābhyām doṣalaiḥ
Dativedoṣalāya doṣalābhyām doṣalebhyaḥ
Ablativedoṣalāt doṣalābhyām doṣalebhyaḥ
Genitivedoṣalasya doṣalayoḥ doṣalānām
Locativedoṣale doṣalayoḥ doṣaleṣu

Compound doṣala -

Adverb -doṣalam -doṣalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria