Declension table of ?doṣala

Deva

MasculineSingularDualPlural
Nominativedoṣalaḥ doṣalau doṣalāḥ
Vocativedoṣala doṣalau doṣalāḥ
Accusativedoṣalam doṣalau doṣalān
Instrumentaldoṣalena doṣalābhyām doṣalaiḥ doṣalebhiḥ
Dativedoṣalāya doṣalābhyām doṣalebhyaḥ
Ablativedoṣalāt doṣalābhyām doṣalebhyaḥ
Genitivedoṣalasya doṣalayoḥ doṣalānām
Locativedoṣale doṣalayoḥ doṣaleṣu

Compound doṣala -

Adverb -doṣalam -doṣalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria