Declension table of ?doṣakarī

Deva

FeminineSingularDualPlural
Nominativedoṣakarī doṣakaryau doṣakaryaḥ
Vocativedoṣakari doṣakaryau doṣakaryaḥ
Accusativedoṣakarīm doṣakaryau doṣakarīḥ
Instrumentaldoṣakaryā doṣakarībhyām doṣakarībhiḥ
Dativedoṣakaryai doṣakarībhyām doṣakarībhyaḥ
Ablativedoṣakaryāḥ doṣakarībhyām doṣakarībhyaḥ
Genitivedoṣakaryāḥ doṣakaryoḥ doṣakarīṇām
Locativedoṣakaryām doṣakaryoḥ doṣakarīṣu

Compound doṣakari - doṣakarī -

Adverb -doṣakari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria