Declension table of ?doṣakara

Deva

NeuterSingularDualPlural
Nominativedoṣakaram doṣakare doṣakarāṇi
Vocativedoṣakara doṣakare doṣakarāṇi
Accusativedoṣakaram doṣakare doṣakarāṇi
Instrumentaldoṣakareṇa doṣakarābhyām doṣakaraiḥ
Dativedoṣakarāya doṣakarābhyām doṣakarebhyaḥ
Ablativedoṣakarāt doṣakarābhyām doṣakarebhyaḥ
Genitivedoṣakarasya doṣakarayoḥ doṣakarāṇām
Locativedoṣakare doṣakarayoḥ doṣakareṣu

Compound doṣakara -

Adverb -doṣakaram -doṣakarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria