Declension table of ?doṣakara

Deva

MasculineSingularDualPlural
Nominativedoṣakaraḥ doṣakarau doṣakarāḥ
Vocativedoṣakara doṣakarau doṣakarāḥ
Accusativedoṣakaram doṣakarau doṣakarān
Instrumentaldoṣakareṇa doṣakarābhyām doṣakaraiḥ doṣakarebhiḥ
Dativedoṣakarāya doṣakarābhyām doṣakarebhyaḥ
Ablativedoṣakarāt doṣakarābhyām doṣakarebhyaḥ
Genitivedoṣakarasya doṣakarayoḥ doṣakarāṇām
Locativedoṣakare doṣakarayoḥ doṣakareṣu

Compound doṣakara -

Adverb -doṣakaram -doṣakarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria