Declension table of ?doṣakārin

Deva

MasculineSingularDualPlural
Nominativedoṣakārī doṣakāriṇau doṣakāriṇaḥ
Vocativedoṣakārin doṣakāriṇau doṣakāriṇaḥ
Accusativedoṣakāriṇam doṣakāriṇau doṣakāriṇaḥ
Instrumentaldoṣakāriṇā doṣakāribhyām doṣakāribhiḥ
Dativedoṣakāriṇe doṣakāribhyām doṣakāribhyaḥ
Ablativedoṣakāriṇaḥ doṣakāribhyām doṣakāribhyaḥ
Genitivedoṣakāriṇaḥ doṣakāriṇoḥ doṣakāriṇām
Locativedoṣakāriṇi doṣakāriṇoḥ doṣakāriṣu

Compound doṣakāri -

Adverb -doṣakāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria