Declension table of ?doṣakṛtā

Deva

FeminineSingularDualPlural
Nominativedoṣakṛtā doṣakṛte doṣakṛtāḥ
Vocativedoṣakṛte doṣakṛte doṣakṛtāḥ
Accusativedoṣakṛtām doṣakṛte doṣakṛtāḥ
Instrumentaldoṣakṛtayā doṣakṛtābhyām doṣakṛtābhiḥ
Dativedoṣakṛtāyai doṣakṛtābhyām doṣakṛtābhyaḥ
Ablativedoṣakṛtāyāḥ doṣakṛtābhyām doṣakṛtābhyaḥ
Genitivedoṣakṛtāyāḥ doṣakṛtayoḥ doṣakṛtānām
Locativedoṣakṛtāyām doṣakṛtayoḥ doṣakṛtāsu

Adverb -doṣakṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria