Declension table of doṣajña

Deva

NeuterSingularDualPlural
Nominativedoṣajñam doṣajñe doṣajñāni
Vocativedoṣajña doṣajñe doṣajñāni
Accusativedoṣajñam doṣajñe doṣajñāni
Instrumentaldoṣajñena doṣajñābhyām doṣajñaiḥ
Dativedoṣajñāya doṣajñābhyām doṣajñebhyaḥ
Ablativedoṣajñāt doṣajñābhyām doṣajñebhyaḥ
Genitivedoṣajñasya doṣajñayoḥ doṣajñānām
Locativedoṣajñe doṣajñayoḥ doṣajñeṣu

Compound doṣajña -

Adverb -doṣajñam -doṣajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria