Declension table of ?doṣaikadṛś

Deva

MasculineSingularDualPlural
Nominativedoṣaikadṛk doṣaikadṛśau doṣaikadṛśaḥ
Vocativedoṣaikadṛk doṣaikadṛśau doṣaikadṛśaḥ
Accusativedoṣaikadṛśam doṣaikadṛśau doṣaikadṛśaḥ
Instrumentaldoṣaikadṛśā doṣaikadṛgbhyām doṣaikadṛgbhiḥ
Dativedoṣaikadṛśe doṣaikadṛgbhyām doṣaikadṛgbhyaḥ
Ablativedoṣaikadṛśaḥ doṣaikadṛgbhyām doṣaikadṛgbhyaḥ
Genitivedoṣaikadṛśaḥ doṣaikadṛśoḥ doṣaikadṛśām
Locativedoṣaikadṛśi doṣaikadṛśoḥ doṣaikadṛkṣu

Compound doṣaikadṛk -

Adverb -doṣaikadṛk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria