Declension table of ?doṣahara

Deva

MasculineSingularDualPlural
Nominativedoṣaharaḥ doṣaharau doṣaharāḥ
Vocativedoṣahara doṣaharau doṣaharāḥ
Accusativedoṣaharam doṣaharau doṣaharān
Instrumentaldoṣahareṇa doṣaharābhyām doṣaharaiḥ doṣaharebhiḥ
Dativedoṣaharāya doṣaharābhyām doṣaharebhyaḥ
Ablativedoṣaharāt doṣaharābhyām doṣaharebhyaḥ
Genitivedoṣaharasya doṣaharayoḥ doṣaharāṇām
Locativedoṣahare doṣaharayoḥ doṣahareṣu

Compound doṣahara -

Adverb -doṣaharam -doṣaharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria