Declension table of ?doṣaguṇitva

Deva

NeuterSingularDualPlural
Nominativedoṣaguṇitvam doṣaguṇitve doṣaguṇitvāni
Vocativedoṣaguṇitva doṣaguṇitve doṣaguṇitvāni
Accusativedoṣaguṇitvam doṣaguṇitve doṣaguṇitvāni
Instrumentaldoṣaguṇitvena doṣaguṇitvābhyām doṣaguṇitvaiḥ
Dativedoṣaguṇitvāya doṣaguṇitvābhyām doṣaguṇitvebhyaḥ
Ablativedoṣaguṇitvāt doṣaguṇitvābhyām doṣaguṇitvebhyaḥ
Genitivedoṣaguṇitvasya doṣaguṇitvayoḥ doṣaguṇitvānām
Locativedoṣaguṇitve doṣaguṇitvayoḥ doṣaguṇitveṣu

Compound doṣaguṇitva -

Adverb -doṣaguṇitvam -doṣaguṇitvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria