Declension table of ?doṣaguṇinī

Deva

FeminineSingularDualPlural
Nominativedoṣaguṇinī doṣaguṇinyau doṣaguṇinyaḥ
Vocativedoṣaguṇini doṣaguṇinyau doṣaguṇinyaḥ
Accusativedoṣaguṇinīm doṣaguṇinyau doṣaguṇinīḥ
Instrumentaldoṣaguṇinyā doṣaguṇinībhyām doṣaguṇinībhiḥ
Dativedoṣaguṇinyai doṣaguṇinībhyām doṣaguṇinībhyaḥ
Ablativedoṣaguṇinyāḥ doṣaguṇinībhyām doṣaguṇinībhyaḥ
Genitivedoṣaguṇinyāḥ doṣaguṇinyoḥ doṣaguṇinīnām
Locativedoṣaguṇinyām doṣaguṇinyoḥ doṣaguṇinīṣu

Compound doṣaguṇini - doṣaguṇinī -

Adverb -doṣaguṇini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria