Declension table of ?doṣaguṇin

Deva

NeuterSingularDualPlural
Nominativedoṣaguṇi doṣaguṇinī doṣaguṇīni
Vocativedoṣaguṇin doṣaguṇi doṣaguṇinī doṣaguṇīni
Accusativedoṣaguṇi doṣaguṇinī doṣaguṇīni
Instrumentaldoṣaguṇinā doṣaguṇibhyām doṣaguṇibhiḥ
Dativedoṣaguṇine doṣaguṇibhyām doṣaguṇibhyaḥ
Ablativedoṣaguṇinaḥ doṣaguṇibhyām doṣaguṇibhyaḥ
Genitivedoṣaguṇinaḥ doṣaguṇinoḥ doṣaguṇinām
Locativedoṣaguṇini doṣaguṇinoḥ doṣaguṇiṣu

Compound doṣaguṇi -

Adverb -doṣaguṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria