Declension table of ?doṣagrastā

Deva

FeminineSingularDualPlural
Nominativedoṣagrastā doṣagraste doṣagrastāḥ
Vocativedoṣagraste doṣagraste doṣagrastāḥ
Accusativedoṣagrastām doṣagraste doṣagrastāḥ
Instrumentaldoṣagrastayā doṣagrastābhyām doṣagrastābhiḥ
Dativedoṣagrastāyai doṣagrastābhyām doṣagrastābhyaḥ
Ablativedoṣagrastāyāḥ doṣagrastābhyām doṣagrastābhyaḥ
Genitivedoṣagrastāyāḥ doṣagrastayoḥ doṣagrastānām
Locativedoṣagrastāyām doṣagrastayoḥ doṣagrastāsu

Adverb -doṣagrastam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria