Declension table of ?doṣagrāhin

Deva

NeuterSingularDualPlural
Nominativedoṣagrāhi doṣagrāhiṇī doṣagrāhīṇi
Vocativedoṣagrāhin doṣagrāhi doṣagrāhiṇī doṣagrāhīṇi
Accusativedoṣagrāhi doṣagrāhiṇī doṣagrāhīṇi
Instrumentaldoṣagrāhiṇā doṣagrāhibhyām doṣagrāhibhiḥ
Dativedoṣagrāhiṇe doṣagrāhibhyām doṣagrāhibhyaḥ
Ablativedoṣagrāhiṇaḥ doṣagrāhibhyām doṣagrāhibhyaḥ
Genitivedoṣagrāhiṇaḥ doṣagrāhiṇoḥ doṣagrāhiṇām
Locativedoṣagrāhiṇi doṣagrāhiṇoḥ doṣagrāhiṣu

Compound doṣagrāhi -

Adverb -doṣagrāhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria