Declension table of ?doṣaghnī

Deva

FeminineSingularDualPlural
Nominativedoṣaghnī doṣaghnyau doṣaghnyaḥ
Vocativedoṣaghni doṣaghnyau doṣaghnyaḥ
Accusativedoṣaghnīm doṣaghnyau doṣaghnīḥ
Instrumentaldoṣaghnyā doṣaghnībhyām doṣaghnībhiḥ
Dativedoṣaghnyai doṣaghnībhyām doṣaghnībhyaḥ
Ablativedoṣaghnyāḥ doṣaghnībhyām doṣaghnībhyaḥ
Genitivedoṣaghnyāḥ doṣaghnyoḥ doṣaghnīnām
Locativedoṣaghnyām doṣaghnyoḥ doṣaghnīṣu

Compound doṣaghni - doṣaghnī -

Adverb -doṣaghni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria