Declension table of ?doṣaghna

Deva

MasculineSingularDualPlural
Nominativedoṣaghnaḥ doṣaghnau doṣaghnāḥ
Vocativedoṣaghna doṣaghnau doṣaghnāḥ
Accusativedoṣaghnam doṣaghnau doṣaghnān
Instrumentaldoṣaghnena doṣaghnābhyām doṣaghnaiḥ doṣaghnebhiḥ
Dativedoṣaghnāya doṣaghnābhyām doṣaghnebhyaḥ
Ablativedoṣaghnāt doṣaghnābhyām doṣaghnebhyaḥ
Genitivedoṣaghnasya doṣaghnayoḥ doṣaghnānām
Locativedoṣaghne doṣaghnayoḥ doṣaghneṣu

Compound doṣaghna -

Adverb -doṣaghnam -doṣaghnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria