Declension table of ?doṣadūṣita

Deva

NeuterSingularDualPlural
Nominativedoṣadūṣitam doṣadūṣite doṣadūṣitāni
Vocativedoṣadūṣita doṣadūṣite doṣadūṣitāni
Accusativedoṣadūṣitam doṣadūṣite doṣadūṣitāni
Instrumentaldoṣadūṣitena doṣadūṣitābhyām doṣadūṣitaiḥ
Dativedoṣadūṣitāya doṣadūṣitābhyām doṣadūṣitebhyaḥ
Ablativedoṣadūṣitāt doṣadūṣitābhyām doṣadūṣitebhyaḥ
Genitivedoṣadūṣitasya doṣadūṣitayoḥ doṣadūṣitānām
Locativedoṣadūṣite doṣadūṣitayoḥ doṣadūṣiteṣu

Compound doṣadūṣita -

Adverb -doṣadūṣitam -doṣadūṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria