Declension table of ?doṣabhīti

Deva

FeminineSingularDualPlural
Nominativedoṣabhītiḥ doṣabhītī doṣabhītayaḥ
Vocativedoṣabhīte doṣabhītī doṣabhītayaḥ
Accusativedoṣabhītim doṣabhītī doṣabhītīḥ
Instrumentaldoṣabhītyā doṣabhītibhyām doṣabhītibhiḥ
Dativedoṣabhītyai doṣabhītaye doṣabhītibhyām doṣabhītibhyaḥ
Ablativedoṣabhītyāḥ doṣabhīteḥ doṣabhītibhyām doṣabhītibhyaḥ
Genitivedoṣabhītyāḥ doṣabhīteḥ doṣabhītyoḥ doṣabhītīnām
Locativedoṣabhītyām doṣabhītau doṣabhītyoḥ doṣabhītiṣu

Compound doṣabhīti -

Adverb -doṣabhīti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria