Declension table of ?doṣabhedīya

Deva

NeuterSingularDualPlural
Nominativedoṣabhedīyam doṣabhedīye doṣabhedīyāni
Vocativedoṣabhedīya doṣabhedīye doṣabhedīyāni
Accusativedoṣabhedīyam doṣabhedīye doṣabhedīyāni
Instrumentaldoṣabhedīyena doṣabhedīyābhyām doṣabhedīyaiḥ
Dativedoṣabhedīyāya doṣabhedīyābhyām doṣabhedīyebhyaḥ
Ablativedoṣabhedīyāt doṣabhedīyābhyām doṣabhedīyebhyaḥ
Genitivedoṣabhedīyasya doṣabhedīyayoḥ doṣabhedīyānām
Locativedoṣabhedīye doṣabhedīyayoḥ doṣabhedīyeṣu

Compound doṣabhedīya -

Adverb -doṣabhedīyam -doṣabhedīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria