Declension table of ?doṣabheda

Deva

MasculineSingularDualPlural
Nominativedoṣabhedaḥ doṣabhedau doṣabhedāḥ
Vocativedoṣabheda doṣabhedau doṣabhedāḥ
Accusativedoṣabhedam doṣabhedau doṣabhedān
Instrumentaldoṣabhedena doṣabhedābhyām doṣabhedaiḥ doṣabhedebhiḥ
Dativedoṣabhedāya doṣabhedābhyām doṣabhedebhyaḥ
Ablativedoṣabhedāt doṣabhedābhyām doṣabhedebhyaḥ
Genitivedoṣabhedasya doṣabhedayoḥ doṣabhedānām
Locativedoṣabhede doṣabhedayoḥ doṣabhedeṣu

Compound doṣabheda -

Adverb -doṣabhedam -doṣabhedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria