Declension table of ?doṣabhakti

Deva

FeminineSingularDualPlural
Nominativedoṣabhaktiḥ doṣabhaktī doṣabhaktayaḥ
Vocativedoṣabhakte doṣabhaktī doṣabhaktayaḥ
Accusativedoṣabhaktim doṣabhaktī doṣabhaktīḥ
Instrumentaldoṣabhaktyā doṣabhaktibhyām doṣabhaktibhiḥ
Dativedoṣabhaktyai doṣabhaktaye doṣabhaktibhyām doṣabhaktibhyaḥ
Ablativedoṣabhaktyāḥ doṣabhakteḥ doṣabhaktibhyām doṣabhaktibhyaḥ
Genitivedoṣabhaktyāḥ doṣabhakteḥ doṣabhaktyoḥ doṣabhaktīnām
Locativedoṣabhaktyām doṣabhaktau doṣabhaktyoḥ doṣabhaktiṣu

Compound doṣabhakti -

Adverb -doṣabhakti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria