Declension table of ?doṣabhājā

Deva

FeminineSingularDualPlural
Nominativedoṣabhājā doṣabhāje doṣabhājāḥ
Vocativedoṣabhāje doṣabhāje doṣabhājāḥ
Accusativedoṣabhājām doṣabhāje doṣabhājāḥ
Instrumentaldoṣabhājayā doṣabhājābhyām doṣabhājābhiḥ
Dativedoṣabhājāyai doṣabhājābhyām doṣabhājābhyaḥ
Ablativedoṣabhājāyāḥ doṣabhājābhyām doṣabhājābhyaḥ
Genitivedoṣabhājāyāḥ doṣabhājayoḥ doṣabhājānām
Locativedoṣabhājāyām doṣabhājayoḥ doṣabhājāsu

Adverb -doṣabhājam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria