Declension table of doṣabhāj

Deva

NeuterSingularDualPlural
Nominativedoṣabhāk doṣabhājī doṣabhāñji
Vocativedoṣabhāk doṣabhājī doṣabhāñji
Accusativedoṣabhāk doṣabhājī doṣabhāñji
Instrumentaldoṣabhājā doṣabhāgbhyām doṣabhāgbhiḥ
Dativedoṣabhāje doṣabhāgbhyām doṣabhāgbhyaḥ
Ablativedoṣabhājaḥ doṣabhāgbhyām doṣabhāgbhyaḥ
Genitivedoṣabhājaḥ doṣabhājoḥ doṣabhājām
Locativedoṣabhāji doṣabhājoḥ doṣabhākṣu

Compound doṣabhāk -

Adverb -doṣabhāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria