Declension table of doṣabhāj

Deva

MasculineSingularDualPlural
Nominativedoṣabhāk doṣabhājau doṣabhājaḥ
Vocativedoṣabhāk doṣabhājau doṣabhājaḥ
Accusativedoṣabhājam doṣabhājau doṣabhājaḥ
Instrumentaldoṣabhājā doṣabhāgbhyām doṣabhāgbhiḥ
Dativedoṣabhāje doṣabhāgbhyām doṣabhāgbhyaḥ
Ablativedoṣabhājaḥ doṣabhāgbhyām doṣabhāgbhyaḥ
Genitivedoṣabhājaḥ doṣabhājoḥ doṣabhājām
Locativedoṣabhāji doṣabhājoḥ doṣabhākṣu

Compound doṣabhāk -

Adverb -doṣabhāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria