Declension table of ?doṣātanī

Deva

FeminineSingularDualPlural
Nominativedoṣātanī doṣātanyau doṣātanyaḥ
Vocativedoṣātani doṣātanyau doṣātanyaḥ
Accusativedoṣātanīm doṣātanyau doṣātanīḥ
Instrumentaldoṣātanyā doṣātanībhyām doṣātanībhiḥ
Dativedoṣātanyai doṣātanībhyām doṣātanībhyaḥ
Ablativedoṣātanyāḥ doṣātanībhyām doṣātanībhyaḥ
Genitivedoṣātanyāḥ doṣātanyoḥ doṣātanīnām
Locativedoṣātanyām doṣātanyoḥ doṣātanīṣu

Compound doṣātani - doṣātanī -

Adverb -doṣātani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria