Declension table of ?doṣātana

Deva

NeuterSingularDualPlural
Nominativedoṣātanam doṣātane doṣātanāni
Vocativedoṣātana doṣātane doṣātanāni
Accusativedoṣātanam doṣātane doṣātanāni
Instrumentaldoṣātanena doṣātanābhyām doṣātanaiḥ
Dativedoṣātanāya doṣātanābhyām doṣātanebhyaḥ
Ablativedoṣātanāt doṣātanābhyām doṣātanebhyaḥ
Genitivedoṣātanasya doṣātanayoḥ doṣātanānām
Locativedoṣātane doṣātanayoḥ doṣātaneṣu

Compound doṣātana -

Adverb -doṣātanam -doṣātanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria